Declension table of prayuta

Deva

MasculineSingularDualPlural
Nominativeprayutaḥ prayutau prayutāḥ
Vocativeprayuta prayutau prayutāḥ
Accusativeprayutam prayutau prayutān
Instrumentalprayutena prayutābhyām prayutaiḥ prayutebhiḥ
Dativeprayutāya prayutābhyām prayutebhyaḥ
Ablativeprayutāt prayutābhyām prayutebhyaḥ
Genitiveprayutasya prayutayoḥ prayutānām
Locativeprayute prayutayoḥ prayuteṣu

Compound prayuta -

Adverb -prayutam -prayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria