Declension table of ?prayuktatamā

Deva

FeminineSingularDualPlural
Nominativeprayuktatamā prayuktatame prayuktatamāḥ
Vocativeprayuktatame prayuktatame prayuktatamāḥ
Accusativeprayuktatamām prayuktatame prayuktatamāḥ
Instrumentalprayuktatamayā prayuktatamābhyām prayuktatamābhiḥ
Dativeprayuktatamāyai prayuktatamābhyām prayuktatamābhyaḥ
Ablativeprayuktatamāyāḥ prayuktatamābhyām prayuktatamābhyaḥ
Genitiveprayuktatamāyāḥ prayuktatamayoḥ prayuktatamānām
Locativeprayuktatamāyām prayuktatamayoḥ prayuktatamāsu

Adverb -prayuktatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria