Declension table of ?prayuktasaṃskāra

Deva

NeuterSingularDualPlural
Nominativeprayuktasaṃskāram prayuktasaṃskāre prayuktasaṃskārāṇi
Vocativeprayuktasaṃskāra prayuktasaṃskāre prayuktasaṃskārāṇi
Accusativeprayuktasaṃskāram prayuktasaṃskāre prayuktasaṃskārāṇi
Instrumentalprayuktasaṃskāreṇa prayuktasaṃskārābhyām prayuktasaṃskāraiḥ
Dativeprayuktasaṃskārāya prayuktasaṃskārābhyām prayuktasaṃskārebhyaḥ
Ablativeprayuktasaṃskārāt prayuktasaṃskārābhyām prayuktasaṃskārebhyaḥ
Genitiveprayuktasaṃskārasya prayuktasaṃskārayoḥ prayuktasaṃskārāṇām
Locativeprayuktasaṃskāre prayuktasaṃskārayoḥ prayuktasaṃskāreṣu

Compound prayuktasaṃskāra -

Adverb -prayuktasaṃskāram -prayuktasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria