Declension table of ?prayuktasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeprayuktasaṃskāraḥ prayuktasaṃskārau prayuktasaṃskārāḥ
Vocativeprayuktasaṃskāra prayuktasaṃskārau prayuktasaṃskārāḥ
Accusativeprayuktasaṃskāram prayuktasaṃskārau prayuktasaṃskārān
Instrumentalprayuktasaṃskāreṇa prayuktasaṃskārābhyām prayuktasaṃskāraiḥ prayuktasaṃskārebhiḥ
Dativeprayuktasaṃskārāya prayuktasaṃskārābhyām prayuktasaṃskārebhyaḥ
Ablativeprayuktasaṃskārāt prayuktasaṃskārābhyām prayuktasaṃskārebhyaḥ
Genitiveprayuktasaṃskārasya prayuktasaṃskārayoḥ prayuktasaṃskārāṇām
Locativeprayuktasaṃskāre prayuktasaṃskārayoḥ prayuktasaṃskāreṣu

Compound prayuktasaṃskāra -

Adverb -prayuktasaṃskāram -prayuktasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria