Declension table of ?prayudhā

Deva

FeminineSingularDualPlural
Nominativeprayudhā prayudhe prayudhāḥ
Vocativeprayudhe prayudhe prayudhāḥ
Accusativeprayudhām prayudhe prayudhāḥ
Instrumentalprayudhayā prayudhābhyām prayudhābhiḥ
Dativeprayudhāyai prayudhābhyām prayudhābhyaḥ
Ablativeprayudhāyāḥ prayudhābhyām prayudhābhyaḥ
Genitiveprayudhāyāḥ prayudhayoḥ prayudhānām
Locativeprayudhāyām prayudhayoḥ prayudhāsu

Adverb -prayudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria