Declension table of ?prayuddhārthā

Deva

FeminineSingularDualPlural
Nominativeprayuddhārthā prayuddhārthe prayuddhārthāḥ
Vocativeprayuddhārthe prayuddhārthe prayuddhārthāḥ
Accusativeprayuddhārthām prayuddhārthe prayuddhārthāḥ
Instrumentalprayuddhārthayā prayuddhārthābhyām prayuddhārthābhiḥ
Dativeprayuddhārthāyai prayuddhārthābhyām prayuddhārthābhyaḥ
Ablativeprayuddhārthāyāḥ prayuddhārthābhyām prayuddhārthābhyaḥ
Genitiveprayuddhārthāyāḥ prayuddhārthayoḥ prayuddhārthānām
Locativeprayuddhārthāyām prayuddhārthayoḥ prayuddhārthāsu

Adverb -prayuddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria