Declension table of ?prayoktavyā

Deva

FeminineSingularDualPlural
Nominativeprayoktavyā prayoktavye prayoktavyāḥ
Vocativeprayoktavye prayoktavye prayoktavyāḥ
Accusativeprayoktavyām prayoktavye prayoktavyāḥ
Instrumentalprayoktavyayā prayoktavyābhyām prayoktavyābhiḥ
Dativeprayoktavyāyai prayoktavyābhyām prayoktavyābhyaḥ
Ablativeprayoktavyāyāḥ prayoktavyābhyām prayoktavyābhyaḥ
Genitiveprayoktavyāyāḥ prayoktavyayoḥ prayoktavyānām
Locativeprayoktavyāyām prayoktavyayoḥ prayoktavyāsu

Adverb -prayoktavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria