Declension table of ?prayoktṛtva

Deva

NeuterSingularDualPlural
Nominativeprayoktṛtvam prayoktṛtve prayoktṛtvāni
Vocativeprayoktṛtva prayoktṛtve prayoktṛtvāni
Accusativeprayoktṛtvam prayoktṛtve prayoktṛtvāni
Instrumentalprayoktṛtvena prayoktṛtvābhyām prayoktṛtvaiḥ
Dativeprayoktṛtvāya prayoktṛtvābhyām prayoktṛtvebhyaḥ
Ablativeprayoktṛtvāt prayoktṛtvābhyām prayoktṛtvebhyaḥ
Genitiveprayoktṛtvasya prayoktṛtvayoḥ prayoktṛtvānām
Locativeprayoktṛtve prayoktṛtvayoḥ prayoktṛtveṣu

Compound prayoktṛtva -

Adverb -prayoktṛtvam -prayoktṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria