Declension table of ?prayojyatva

Deva

NeuterSingularDualPlural
Nominativeprayojyatvam prayojyatve prayojyatvāni
Vocativeprayojyatva prayojyatve prayojyatvāni
Accusativeprayojyatvam prayojyatve prayojyatvāni
Instrumentalprayojyatvena prayojyatvābhyām prayojyatvaiḥ
Dativeprayojyatvāya prayojyatvābhyām prayojyatvebhyaḥ
Ablativeprayojyatvāt prayojyatvābhyām prayojyatvebhyaḥ
Genitiveprayojyatvasya prayojyatvayoḥ prayojyatvānām
Locativeprayojyatve prayojyatvayoḥ prayojyatveṣu

Compound prayojyatva -

Adverb -prayojyatvam -prayojyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria