Declension table of prayojya

Deva

NeuterSingularDualPlural
Nominativeprayojyam prayojye prayojyāni
Vocativeprayojya prayojye prayojyāni
Accusativeprayojyam prayojye prayojyāni
Instrumentalprayojyena prayojyābhyām prayojyaiḥ
Dativeprayojyāya prayojyābhyām prayojyebhyaḥ
Ablativeprayojyāt prayojyābhyām prayojyebhyaḥ
Genitiveprayojyasya prayojyayoḥ prayojyānām
Locativeprayojye prayojyayoḥ prayojyeṣu

Compound prayojya -

Adverb -prayojyam -prayojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria