Declension table of prayojya

Deva

MasculineSingularDualPlural
Nominativeprayojyaḥ prayojyau prayojyāḥ
Vocativeprayojya prayojyau prayojyāḥ
Accusativeprayojyam prayojyau prayojyān
Instrumentalprayojyena prayojyābhyām prayojyaiḥ prayojyebhiḥ
Dativeprayojyāya prayojyābhyām prayojyebhyaḥ
Ablativeprayojyāt prayojyābhyām prayojyebhyaḥ
Genitiveprayojyasya prayojyayoḥ prayojyānām
Locativeprayojye prayojyayoḥ prayojyeṣu

Compound prayojya -

Adverb -prayojyam -prayojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria