Declension table of ?prayojanavattva

Deva

NeuterSingularDualPlural
Nominativeprayojanavattvam prayojanavattve prayojanavattvāni
Vocativeprayojanavattva prayojanavattve prayojanavattvāni
Accusativeprayojanavattvam prayojanavattve prayojanavattvāni
Instrumentalprayojanavattvena prayojanavattvābhyām prayojanavattvaiḥ
Dativeprayojanavattvāya prayojanavattvābhyām prayojanavattvebhyaḥ
Ablativeprayojanavattvāt prayojanavattvābhyām prayojanavattvebhyaḥ
Genitiveprayojanavattvasya prayojanavattvayoḥ prayojanavattvānām
Locativeprayojanavattve prayojanavattvayoḥ prayojanavattveṣu

Compound prayojanavattva -

Adverb -prayojanavattvam -prayojanavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria