Declension table of ?prayojanavatā

Deva

FeminineSingularDualPlural
Nominativeprayojanavatā prayojanavate prayojanavatāḥ
Vocativeprayojanavate prayojanavate prayojanavatāḥ
Accusativeprayojanavatām prayojanavate prayojanavatāḥ
Instrumentalprayojanavatayā prayojanavatābhyām prayojanavatābhiḥ
Dativeprayojanavatāyai prayojanavatābhyām prayojanavatābhyaḥ
Ablativeprayojanavatāyāḥ prayojanavatābhyām prayojanavatābhyaḥ
Genitiveprayojanavatāyāḥ prayojanavatayoḥ prayojanavatānām
Locativeprayojanavatāyām prayojanavatayoḥ prayojanavatāsu

Adverb -prayojanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria