Declension table of ?prayojakatva

Deva

NeuterSingularDualPlural
Nominativeprayojakatvam prayojakatve prayojakatvāni
Vocativeprayojakatva prayojakatve prayojakatvāni
Accusativeprayojakatvam prayojakatve prayojakatvāni
Instrumentalprayojakatvena prayojakatvābhyām prayojakatvaiḥ
Dativeprayojakatvāya prayojakatvābhyām prayojakatvebhyaḥ
Ablativeprayojakatvāt prayojakatvābhyām prayojakatvebhyaḥ
Genitiveprayojakatvasya prayojakatvayoḥ prayojakatvānām
Locativeprayojakatve prayojakatvayoḥ prayojakatveṣu

Compound prayojakatva -

Adverb -prayojakatvam -prayojakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria