Declension table of ?prayojakatā

Deva

FeminineSingularDualPlural
Nominativeprayojakatā prayojakate prayojakatāḥ
Vocativeprayojakate prayojakate prayojakatāḥ
Accusativeprayojakatām prayojakate prayojakatāḥ
Instrumentalprayojakatayā prayojakatābhyām prayojakatābhiḥ
Dativeprayojakatāyai prayojakatābhyām prayojakatābhyaḥ
Ablativeprayojakatāyāḥ prayojakatābhyām prayojakatābhyaḥ
Genitiveprayojakatāyāḥ prayojakatayoḥ prayojakatānām
Locativeprayojakatāyām prayojakatayoḥ prayojakatāsu

Adverb -prayojakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria