Declension table of ?prayojakakartṛtva

Deva

NeuterSingularDualPlural
Nominativeprayojakakartṛtvam prayojakakartṛtve prayojakakartṛtvāni
Vocativeprayojakakartṛtva prayojakakartṛtve prayojakakartṛtvāni
Accusativeprayojakakartṛtvam prayojakakartṛtve prayojakakartṛtvāni
Instrumentalprayojakakartṛtvena prayojakakartṛtvābhyām prayojakakartṛtvaiḥ
Dativeprayojakakartṛtvāya prayojakakartṛtvābhyām prayojakakartṛtvebhyaḥ
Ablativeprayojakakartṛtvāt prayojakakartṛtvābhyām prayojakakartṛtvebhyaḥ
Genitiveprayojakakartṛtvasya prayojakakartṛtvayoḥ prayojakakartṛtvānām
Locativeprayojakakartṛtve prayojakakartṛtvayoḥ prayojakakartṛtveṣu

Compound prayojakakartṛtva -

Adverb -prayojakakartṛtvam -prayojakakartṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria