Declension table of ?prayogīya

Deva

MasculineSingularDualPlural
Nominativeprayogīyaḥ prayogīyau prayogīyāḥ
Vocativeprayogīya prayogīyau prayogīyāḥ
Accusativeprayogīyam prayogīyau prayogīyān
Instrumentalprayogīyeṇa prayogīyābhyām prayogīyaiḥ prayogīyebhiḥ
Dativeprayogīyāya prayogīyābhyām prayogīyebhyaḥ
Ablativeprayogīyāt prayogīyābhyām prayogīyebhyaḥ
Genitiveprayogīyasya prayogīyayoḥ prayogīyāṇām
Locativeprayogīye prayogīyayoḥ prayogīyeṣu

Compound prayogīya -

Adverb -prayogīyam -prayogīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria