Declension table of ?prayogavṛtti

Deva

FeminineSingularDualPlural
Nominativeprayogavṛttiḥ prayogavṛttī prayogavṛttayaḥ
Vocativeprayogavṛtte prayogavṛttī prayogavṛttayaḥ
Accusativeprayogavṛttim prayogavṛttī prayogavṛttīḥ
Instrumentalprayogavṛttyā prayogavṛttibhyām prayogavṛttibhiḥ
Dativeprayogavṛttyai prayogavṛttaye prayogavṛttibhyām prayogavṛttibhyaḥ
Ablativeprayogavṛttyāḥ prayogavṛtteḥ prayogavṛttibhyām prayogavṛttibhyaḥ
Genitiveprayogavṛttyāḥ prayogavṛtteḥ prayogavṛttyoḥ prayogavṛttīnām
Locativeprayogavṛttyām prayogavṛttau prayogavṛttyoḥ prayogavṛttiṣu

Compound prayogavṛtti -

Adverb -prayogavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria