Declension table of ?prayogasaraṇi

Deva

FeminineSingularDualPlural
Nominativeprayogasaraṇiḥ prayogasaraṇī prayogasaraṇayaḥ
Vocativeprayogasaraṇe prayogasaraṇī prayogasaraṇayaḥ
Accusativeprayogasaraṇim prayogasaraṇī prayogasaraṇīḥ
Instrumentalprayogasaraṇyā prayogasaraṇibhyām prayogasaraṇibhiḥ
Dativeprayogasaraṇyai prayogasaraṇaye prayogasaraṇibhyām prayogasaraṇibhyaḥ
Ablativeprayogasaraṇyāḥ prayogasaraṇeḥ prayogasaraṇibhyām prayogasaraṇibhyaḥ
Genitiveprayogasaraṇyāḥ prayogasaraṇeḥ prayogasaraṇyoḥ prayogasaraṇīnām
Locativeprayogasaraṇyām prayogasaraṇau prayogasaraṇyoḥ prayogasaraṇiṣu

Compound prayogasaraṇi -

Adverb -prayogasaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria