Declension table of ?prayogasaṅgrahaviveka

Deva

MasculineSingularDualPlural
Nominativeprayogasaṅgrahavivekaḥ prayogasaṅgrahavivekau prayogasaṅgrahavivekāḥ
Vocativeprayogasaṅgrahaviveka prayogasaṅgrahavivekau prayogasaṅgrahavivekāḥ
Accusativeprayogasaṅgrahavivekam prayogasaṅgrahavivekau prayogasaṅgrahavivekān
Instrumentalprayogasaṅgrahavivekeṇa prayogasaṅgrahavivekābhyām prayogasaṅgrahavivekaiḥ prayogasaṅgrahavivekebhiḥ
Dativeprayogasaṅgrahavivekāya prayogasaṅgrahavivekābhyām prayogasaṅgrahavivekebhyaḥ
Ablativeprayogasaṅgrahavivekāt prayogasaṅgrahavivekābhyām prayogasaṅgrahavivekebhyaḥ
Genitiveprayogasaṅgrahavivekasya prayogasaṅgrahavivekayoḥ prayogasaṅgrahavivekāṇām
Locativeprayogasaṅgrahaviveke prayogasaṅgrahavivekayoḥ prayogasaṅgrahavivekeṣu

Compound prayogasaṅgrahaviveka -

Adverb -prayogasaṅgrahavivekam -prayogasaṅgrahavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria