Declension table of ?prayogaratnasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeprayogaratnasaṃskāraḥ prayogaratnasaṃskārau prayogaratnasaṃskārāḥ
Vocativeprayogaratnasaṃskāra prayogaratnasaṃskārau prayogaratnasaṃskārāḥ
Accusativeprayogaratnasaṃskāram prayogaratnasaṃskārau prayogaratnasaṃskārān
Instrumentalprayogaratnasaṃskāreṇa prayogaratnasaṃskārābhyām prayogaratnasaṃskāraiḥ prayogaratnasaṃskārebhiḥ
Dativeprayogaratnasaṃskārāya prayogaratnasaṃskārābhyām prayogaratnasaṃskārebhyaḥ
Ablativeprayogaratnasaṃskārāt prayogaratnasaṃskārābhyām prayogaratnasaṃskārebhyaḥ
Genitiveprayogaratnasaṃskārasya prayogaratnasaṃskārayoḥ prayogaratnasaṃskārāṇām
Locativeprayogaratnasaṃskāre prayogaratnasaṃskārayoḥ prayogaratnasaṃskāreṣu

Compound prayogaratnasaṃskāra -

Adverb -prayogaratnasaṃskāram -prayogaratnasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria