Declension table of ?prayogaratnamālā

Deva

FeminineSingularDualPlural
Nominativeprayogaratnamālā prayogaratnamāle prayogaratnamālāḥ
Vocativeprayogaratnamāle prayogaratnamāle prayogaratnamālāḥ
Accusativeprayogaratnamālām prayogaratnamāle prayogaratnamālāḥ
Instrumentalprayogaratnamālayā prayogaratnamālābhyām prayogaratnamālābhiḥ
Dativeprayogaratnamālāyai prayogaratnamālābhyām prayogaratnamālābhyaḥ
Ablativeprayogaratnamālāyāḥ prayogaratnamālābhyām prayogaratnamālābhyaḥ
Genitiveprayogaratnamālāyāḥ prayogaratnamālayoḥ prayogaratnamālānām
Locativeprayogaratnamālāyām prayogaratnamālayoḥ prayogaratnamālāsu

Adverb -prayogaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria