Declension table of ?prayogapradhānā

Deva

FeminineSingularDualPlural
Nominativeprayogapradhānā prayogapradhāne prayogapradhānāḥ
Vocativeprayogapradhāne prayogapradhāne prayogapradhānāḥ
Accusativeprayogapradhānām prayogapradhāne prayogapradhānāḥ
Instrumentalprayogapradhānayā prayogapradhānābhyām prayogapradhānābhiḥ
Dativeprayogapradhānāyai prayogapradhānābhyām prayogapradhānābhyaḥ
Ablativeprayogapradhānāyāḥ prayogapradhānābhyām prayogapradhānābhyaḥ
Genitiveprayogapradhānāyāḥ prayogapradhānayoḥ prayogapradhānānām
Locativeprayogapradhānāyām prayogapradhānayoḥ prayogapradhānāsu

Adverb -prayogapradhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria