Declension table of ?prayogapradhāna

Deva

NeuterSingularDualPlural
Nominativeprayogapradhānam prayogapradhāne prayogapradhānāni
Vocativeprayogapradhāna prayogapradhāne prayogapradhānāni
Accusativeprayogapradhānam prayogapradhāne prayogapradhānāni
Instrumentalprayogapradhānena prayogapradhānābhyām prayogapradhānaiḥ
Dativeprayogapradhānāya prayogapradhānābhyām prayogapradhānebhyaḥ
Ablativeprayogapradhānāt prayogapradhānābhyām prayogapradhānebhyaḥ
Genitiveprayogapradhānasya prayogapradhānayoḥ prayogapradhānānām
Locativeprayogapradhāne prayogapradhānayoḥ prayogapradhāneṣu

Compound prayogapradhāna -

Adverb -prayogapradhānam -prayogapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria