Declension table of ?prayogapradhāna

Deva

MasculineSingularDualPlural
Nominativeprayogapradhānaḥ prayogapradhānau prayogapradhānāḥ
Vocativeprayogapradhāna prayogapradhānau prayogapradhānāḥ
Accusativeprayogapradhānam prayogapradhānau prayogapradhānān
Instrumentalprayogapradhānena prayogapradhānābhyām prayogapradhānaiḥ prayogapradhānebhiḥ
Dativeprayogapradhānāya prayogapradhānābhyām prayogapradhānebhyaḥ
Ablativeprayogapradhānāt prayogapradhānābhyām prayogapradhānebhyaḥ
Genitiveprayogapradhānasya prayogapradhānayoḥ prayogapradhānānām
Locativeprayogapradhāne prayogapradhānayoḥ prayogapradhāneṣu

Compound prayogapradhāna -

Adverb -prayogapradhānam -prayogapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria