Declension table of ?prayogapārijāta

Deva

MasculineSingularDualPlural
Nominativeprayogapārijātaḥ prayogapārijātau prayogapārijātāḥ
Vocativeprayogapārijāta prayogapārijātau prayogapārijātāḥ
Accusativeprayogapārijātam prayogapārijātau prayogapārijātān
Instrumentalprayogapārijātena prayogapārijātābhyām prayogapārijātaiḥ prayogapārijātebhiḥ
Dativeprayogapārijātāya prayogapārijātābhyām prayogapārijātebhyaḥ
Ablativeprayogapārijātāt prayogapārijātābhyām prayogapārijātebhyaḥ
Genitiveprayogapārijātasya prayogapārijātayoḥ prayogapārijātānām
Locativeprayogapārijāte prayogapārijātayoḥ prayogapārijāteṣu

Compound prayogapārijāta -

Adverb -prayogapārijātam -prayogapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria