Declension table of ?prayogapāda

Deva

NeuterSingularDualPlural
Nominativeprayogapādam prayogapāde prayogapādāni
Vocativeprayogapāda prayogapāde prayogapādāni
Accusativeprayogapādam prayogapāde prayogapādāni
Instrumentalprayogapādena prayogapādābhyām prayogapādaiḥ
Dativeprayogapādāya prayogapādābhyām prayogapādebhyaḥ
Ablativeprayogapādāt prayogapādābhyām prayogapādebhyaḥ
Genitiveprayogapādasya prayogapādayoḥ prayogapādānām
Locativeprayogapāde prayogapādayoḥ prayogapādeṣu

Compound prayogapāda -

Adverb -prayogapādam -prayogapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria