Declension table of ?prayogamukhavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeprayogamukhavyākaraṇam prayogamukhavyākaraṇe prayogamukhavyākaraṇāni
Vocativeprayogamukhavyākaraṇa prayogamukhavyākaraṇe prayogamukhavyākaraṇāni
Accusativeprayogamukhavyākaraṇam prayogamukhavyākaraṇe prayogamukhavyākaraṇāni
Instrumentalprayogamukhavyākaraṇena prayogamukhavyākaraṇābhyām prayogamukhavyākaraṇaiḥ
Dativeprayogamukhavyākaraṇāya prayogamukhavyākaraṇābhyām prayogamukhavyākaraṇebhyaḥ
Ablativeprayogamukhavyākaraṇāt prayogamukhavyākaraṇābhyām prayogamukhavyākaraṇebhyaḥ
Genitiveprayogamukhavyākaraṇasya prayogamukhavyākaraṇayoḥ prayogamukhavyākaraṇānām
Locativeprayogamukhavyākaraṇe prayogamukhavyākaraṇayoḥ prayogamukhavyākaraṇeṣu

Compound prayogamukhavyākaraṇa -

Adverb -prayogamukhavyākaraṇam -prayogamukhavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria