Declension table of ?prayogajñā

Deva

FeminineSingularDualPlural
Nominativeprayogajñā prayogajñe prayogajñāḥ
Vocativeprayogajñe prayogajñe prayogajñāḥ
Accusativeprayogajñām prayogajñe prayogajñāḥ
Instrumentalprayogajñayā prayogajñābhyām prayogajñābhiḥ
Dativeprayogajñāyai prayogajñābhyām prayogajñābhyaḥ
Ablativeprayogajñāyāḥ prayogajñābhyām prayogajñābhyaḥ
Genitiveprayogajñāyāḥ prayogajñayoḥ prayogajñānām
Locativeprayogajñāyām prayogajñayoḥ prayogajñāsu

Adverb -prayogajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria