Declension table of ?prayogadīpikāvṛtti

Deva

FeminineSingularDualPlural
Nominativeprayogadīpikāvṛttiḥ prayogadīpikāvṛttī prayogadīpikāvṛttayaḥ
Vocativeprayogadīpikāvṛtte prayogadīpikāvṛttī prayogadīpikāvṛttayaḥ
Accusativeprayogadīpikāvṛttim prayogadīpikāvṛttī prayogadīpikāvṛttīḥ
Instrumentalprayogadīpikāvṛttyā prayogadīpikāvṛttibhyām prayogadīpikāvṛttibhiḥ
Dativeprayogadīpikāvṛttyai prayogadīpikāvṛttaye prayogadīpikāvṛttibhyām prayogadīpikāvṛttibhyaḥ
Ablativeprayogadīpikāvṛttyāḥ prayogadīpikāvṛtteḥ prayogadīpikāvṛttibhyām prayogadīpikāvṛttibhyaḥ
Genitiveprayogadīpikāvṛttyāḥ prayogadīpikāvṛtteḥ prayogadīpikāvṛttyoḥ prayogadīpikāvṛttīnām
Locativeprayogadīpikāvṛttyām prayogadīpikāvṛttau prayogadīpikāvṛttyoḥ prayogadīpikāvṛttiṣu

Compound prayogadīpikāvṛtti -

Adverb -prayogadīpikāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria