Declension table of ?prayogadīpikā

Deva

FeminineSingularDualPlural
Nominativeprayogadīpikā prayogadīpike prayogadīpikāḥ
Vocativeprayogadīpike prayogadīpike prayogadīpikāḥ
Accusativeprayogadīpikām prayogadīpike prayogadīpikāḥ
Instrumentalprayogadīpikayā prayogadīpikābhyām prayogadīpikābhiḥ
Dativeprayogadīpikāyai prayogadīpikābhyām prayogadīpikābhyaḥ
Ablativeprayogadīpikāyāḥ prayogadīpikābhyām prayogadīpikābhyaḥ
Genitiveprayogadīpikāyāḥ prayogadīpikayoḥ prayogadīpikānām
Locativeprayogadīpikāyām prayogadīpikayoḥ prayogadīpikāsu

Adverb -prayogadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria