Declension table of ?prayogadarpaṇa

Deva

MasculineSingularDualPlural
Nominativeprayogadarpaṇaḥ prayogadarpaṇau prayogadarpaṇāḥ
Vocativeprayogadarpaṇa prayogadarpaṇau prayogadarpaṇāḥ
Accusativeprayogadarpaṇam prayogadarpaṇau prayogadarpaṇān
Instrumentalprayogadarpaṇena prayogadarpaṇābhyām prayogadarpaṇaiḥ prayogadarpaṇebhiḥ
Dativeprayogadarpaṇāya prayogadarpaṇābhyām prayogadarpaṇebhyaḥ
Ablativeprayogadarpaṇāt prayogadarpaṇābhyām prayogadarpaṇebhyaḥ
Genitiveprayogadarpaṇasya prayogadarpaṇayoḥ prayogadarpaṇānām
Locativeprayogadarpaṇe prayogadarpaṇayoḥ prayogadarpaṇeṣu

Compound prayogadarpaṇa -

Adverb -prayogadarpaṇam -prayogadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria