Declension table of ?prayogārtha

Deva

MasculineSingularDualPlural
Nominativeprayogārthaḥ prayogārthau prayogārthāḥ
Vocativeprayogārtha prayogārthau prayogārthāḥ
Accusativeprayogārtham prayogārthau prayogārthān
Instrumentalprayogārthena prayogārthābhyām prayogārthaiḥ prayogārthebhiḥ
Dativeprayogārthāya prayogārthābhyām prayogārthebhyaḥ
Ablativeprayogārthāt prayogārthābhyām prayogārthebhyaḥ
Genitiveprayogārthasya prayogārthayoḥ prayogārthānām
Locativeprayogārthe prayogārthayoḥ prayogārtheṣu

Compound prayogārtha -

Adverb -prayogārtham -prayogārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria