Declension table of ?prayogāmṛta

Deva

NeuterSingularDualPlural
Nominativeprayogāmṛtam prayogāmṛte prayogāmṛtāni
Vocativeprayogāmṛta prayogāmṛte prayogāmṛtāni
Accusativeprayogāmṛtam prayogāmṛte prayogāmṛtāni
Instrumentalprayogāmṛtena prayogāmṛtābhyām prayogāmṛtaiḥ
Dativeprayogāmṛtāya prayogāmṛtābhyām prayogāmṛtebhyaḥ
Ablativeprayogāmṛtāt prayogāmṛtābhyām prayogāmṛtebhyaḥ
Genitiveprayogāmṛtasya prayogāmṛtayoḥ prayogāmṛtānām
Locativeprayogāmṛte prayogāmṛtayoḥ prayogāmṛteṣu

Compound prayogāmṛta -

Adverb -prayogāmṛtam -prayogāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria