Declension table of ?prayogāṇḍabilā

Deva

FeminineSingularDualPlural
Nominativeprayogāṇḍabilā prayogāṇḍabile prayogāṇḍabilāḥ
Vocativeprayogāṇḍabile prayogāṇḍabile prayogāṇḍabilāḥ
Accusativeprayogāṇḍabilām prayogāṇḍabile prayogāṇḍabilāḥ
Instrumentalprayogāṇḍabilayā prayogāṇḍabilābhyām prayogāṇḍabilābhiḥ
Dativeprayogāṇḍabilāyai prayogāṇḍabilābhyām prayogāṇḍabilābhyaḥ
Ablativeprayogāṇḍabilāyāḥ prayogāṇḍabilābhyām prayogāṇḍabilābhyaḥ
Genitiveprayogāṇḍabilāyāḥ prayogāṇḍabilayoḥ prayogāṇḍabilānām
Locativeprayogāṇḍabilāyām prayogāṇḍabilayoḥ prayogāṇḍabilāsu

Adverb -prayogāṇḍabilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria