Declension table of prayattavya

Deva

NeuterSingularDualPlural
Nominativeprayattavyam prayattavye prayattavyāni
Vocativeprayattavya prayattavye prayattavyāni
Accusativeprayattavyam prayattavye prayattavyāni
Instrumentalprayattavyena prayattavyābhyām prayattavyaiḥ
Dativeprayattavyāya prayattavyābhyām prayattavyebhyaḥ
Ablativeprayattavyāt prayattavyābhyām prayattavyebhyaḥ
Genitiveprayattavyasya prayattavyayoḥ prayattavyānām
Locativeprayattavye prayattavyayoḥ prayattavyeṣu

Compound prayattavya -

Adverb -prayattavyam -prayattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria