Declension table of ?prayatnavatā

Deva

FeminineSingularDualPlural
Nominativeprayatnavatā prayatnavate prayatnavatāḥ
Vocativeprayatnavate prayatnavate prayatnavatāḥ
Accusativeprayatnavatām prayatnavate prayatnavatāḥ
Instrumentalprayatnavatayā prayatnavatābhyām prayatnavatābhiḥ
Dativeprayatnavatāyai prayatnavatābhyām prayatnavatābhyaḥ
Ablativeprayatnavatāyāḥ prayatnavatābhyām prayatnavatābhyaḥ
Genitiveprayatnavatāyāḥ prayatnavatayoḥ prayatnavatānām
Locativeprayatnavatāyām prayatnavatayoḥ prayatnavatāsu

Adverb -prayatnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria