Declension table of ?prayatnavat

Deva

MasculineSingularDualPlural
Nominativeprayatnavān prayatnavantau prayatnavantaḥ
Vocativeprayatnavan prayatnavantau prayatnavantaḥ
Accusativeprayatnavantam prayatnavantau prayatnavataḥ
Instrumentalprayatnavatā prayatnavadbhyām prayatnavadbhiḥ
Dativeprayatnavate prayatnavadbhyām prayatnavadbhyaḥ
Ablativeprayatnavataḥ prayatnavadbhyām prayatnavadbhyaḥ
Genitiveprayatnavataḥ prayatnavatoḥ prayatnavatām
Locativeprayatnavati prayatnavatoḥ prayatnavatsu

Compound prayatnavat -

Adverb -prayatnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria