Declension table of ?prayatnaprekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeprayatnaprekṣaṇīyam prayatnaprekṣaṇīye prayatnaprekṣaṇīyāni
Vocativeprayatnaprekṣaṇīya prayatnaprekṣaṇīye prayatnaprekṣaṇīyāni
Accusativeprayatnaprekṣaṇīyam prayatnaprekṣaṇīye prayatnaprekṣaṇīyāni
Instrumentalprayatnaprekṣaṇīyena prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyaiḥ
Dativeprayatnaprekṣaṇīyāya prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyebhyaḥ
Ablativeprayatnaprekṣaṇīyāt prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyebhyaḥ
Genitiveprayatnaprekṣaṇīyasya prayatnaprekṣaṇīyayoḥ prayatnaprekṣaṇīyānām
Locativeprayatnaprekṣaṇīye prayatnaprekṣaṇīyayoḥ prayatnaprekṣaṇīyeṣu

Compound prayatnaprekṣaṇīya -

Adverb -prayatnaprekṣaṇīyam -prayatnaprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria