Declension table of ?prayatnamuktāsanā

Deva

FeminineSingularDualPlural
Nominativeprayatnamuktāsanā prayatnamuktāsane prayatnamuktāsanāḥ
Vocativeprayatnamuktāsane prayatnamuktāsane prayatnamuktāsanāḥ
Accusativeprayatnamuktāsanām prayatnamuktāsane prayatnamuktāsanāḥ
Instrumentalprayatnamuktāsanayā prayatnamuktāsanābhyām prayatnamuktāsanābhiḥ
Dativeprayatnamuktāsanāyai prayatnamuktāsanābhyām prayatnamuktāsanābhyaḥ
Ablativeprayatnamuktāsanāyāḥ prayatnamuktāsanābhyām prayatnamuktāsanābhyaḥ
Genitiveprayatnamuktāsanāyāḥ prayatnamuktāsanayoḥ prayatnamuktāsanānām
Locativeprayatnamuktāsanāyām prayatnamuktāsanayoḥ prayatnamuktāsanāsu

Adverb -prayatnamuktāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria