Declension table of ?prayatnamuktāsana

Deva

MasculineSingularDualPlural
Nominativeprayatnamuktāsanaḥ prayatnamuktāsanau prayatnamuktāsanāḥ
Vocativeprayatnamuktāsana prayatnamuktāsanau prayatnamuktāsanāḥ
Accusativeprayatnamuktāsanam prayatnamuktāsanau prayatnamuktāsanān
Instrumentalprayatnamuktāsanena prayatnamuktāsanābhyām prayatnamuktāsanaiḥ prayatnamuktāsanebhiḥ
Dativeprayatnamuktāsanāya prayatnamuktāsanābhyām prayatnamuktāsanebhyaḥ
Ablativeprayatnamuktāsanāt prayatnamuktāsanābhyām prayatnamuktāsanebhyaḥ
Genitiveprayatnamuktāsanasya prayatnamuktāsanayoḥ prayatnamuktāsanānām
Locativeprayatnamuktāsane prayatnamuktāsanayoḥ prayatnamuktāsaneṣu

Compound prayatnamuktāsana -

Adverb -prayatnamuktāsanam -prayatnamuktāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria