Declension table of ?prayatnānanda

Deva

MasculineSingularDualPlural
Nominativeprayatnānandaḥ prayatnānandau prayatnānandāḥ
Vocativeprayatnānanda prayatnānandau prayatnānandāḥ
Accusativeprayatnānandam prayatnānandau prayatnānandān
Instrumentalprayatnānandena prayatnānandābhyām prayatnānandaiḥ prayatnānandebhiḥ
Dativeprayatnānandāya prayatnānandābhyām prayatnānandebhyaḥ
Ablativeprayatnānandāt prayatnānandābhyām prayatnānandebhyaḥ
Genitiveprayatnānandasya prayatnānandayoḥ prayatnānandānām
Locativeprayatnānande prayatnānandayoḥ prayatnānandeṣu

Compound prayatnānanda -

Adverb -prayatnānandam -prayatnānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria