Declension table of ?prayatatva

Deva

NeuterSingularDualPlural
Nominativeprayatatvam prayatatve prayatatvāni
Vocativeprayatatva prayatatve prayatatvāni
Accusativeprayatatvam prayatatve prayatatvāni
Instrumentalprayatatvena prayatatvābhyām prayatatvaiḥ
Dativeprayatatvāya prayatatvābhyām prayatatvebhyaḥ
Ablativeprayatatvāt prayatatvābhyām prayatatvebhyaḥ
Genitiveprayatatvasya prayatatvayoḥ prayatatvānām
Locativeprayatatve prayatatvayoḥ prayatatveṣu

Compound prayatatva -

Adverb -prayatatvam -prayatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria