Declension table of ?prayataparigrahadvitīya

Deva

MasculineSingularDualPlural
Nominativeprayataparigrahadvitīyaḥ prayataparigrahadvitīyau prayataparigrahadvitīyāḥ
Vocativeprayataparigrahadvitīya prayataparigrahadvitīyau prayataparigrahadvitīyāḥ
Accusativeprayataparigrahadvitīyam prayataparigrahadvitīyau prayataparigrahadvitīyān
Instrumentalprayataparigrahadvitīyena prayataparigrahadvitīyābhyām prayataparigrahadvitīyaiḥ prayataparigrahadvitīyebhiḥ
Dativeprayataparigrahadvitīyāya prayataparigrahadvitīyābhyām prayataparigrahadvitīyebhyaḥ
Ablativeprayataparigrahadvitīyāt prayataparigrahadvitīyābhyām prayataparigrahadvitīyebhyaḥ
Genitiveprayataparigrahadvitīyasya prayataparigrahadvitīyayoḥ prayataparigrahadvitīyānām
Locativeprayataparigrahadvitīye prayataparigrahadvitīyayoḥ prayataparigrahadvitīyeṣu

Compound prayataparigrahadvitīya -

Adverb -prayataparigrahadvitīyam -prayataparigrahadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria