Declension table of ?prayatana

Deva

NeuterSingularDualPlural
Nominativeprayatanam prayatane prayatanāni
Vocativeprayatana prayatane prayatanāni
Accusativeprayatanam prayatane prayatanāni
Instrumentalprayatanena prayatanābhyām prayatanaiḥ
Dativeprayatanāya prayatanābhyām prayatanebhyaḥ
Ablativeprayatanāt prayatanābhyām prayatanebhyaḥ
Genitiveprayatanasya prayatanayoḥ prayatanānām
Locativeprayatane prayatanayoḥ prayataneṣu

Compound prayatana -

Adverb -prayatanam -prayatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria