Declension table of ?prayatamānasā

Deva

FeminineSingularDualPlural
Nominativeprayatamānasā prayatamānase prayatamānasāḥ
Vocativeprayatamānase prayatamānase prayatamānasāḥ
Accusativeprayatamānasām prayatamānase prayatamānasāḥ
Instrumentalprayatamānasayā prayatamānasābhyām prayatamānasābhiḥ
Dativeprayatamānasāyai prayatamānasābhyām prayatamānasābhyaḥ
Ablativeprayatamānasāyāḥ prayatamānasābhyām prayatamānasābhyaḥ
Genitiveprayatamānasāyāḥ prayatamānasayoḥ prayatamānasānām
Locativeprayatamānasāyām prayatamānasayoḥ prayatamānasāsu

Adverb -prayatamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria