Declension table of ?prayatamānasa

Deva

MasculineSingularDualPlural
Nominativeprayatamānasaḥ prayatamānasau prayatamānasāḥ
Vocativeprayatamānasa prayatamānasau prayatamānasāḥ
Accusativeprayatamānasam prayatamānasau prayatamānasān
Instrumentalprayatamānasena prayatamānasābhyām prayatamānasaiḥ prayatamānasebhiḥ
Dativeprayatamānasāya prayatamānasābhyām prayatamānasebhyaḥ
Ablativeprayatamānasāt prayatamānasābhyām prayatamānasebhyaḥ
Genitiveprayatamānasasya prayatamānasayoḥ prayatamānasānām
Locativeprayatamānase prayatamānasayoḥ prayatamānaseṣu

Compound prayatamānasa -

Adverb -prayatamānasam -prayatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria