Declension table of ?prayatadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeprayatadakṣiṇā prayatadakṣiṇe prayatadakṣiṇāḥ
Vocativeprayatadakṣiṇe prayatadakṣiṇe prayatadakṣiṇāḥ
Accusativeprayatadakṣiṇām prayatadakṣiṇe prayatadakṣiṇāḥ
Instrumentalprayatadakṣiṇayā prayatadakṣiṇābhyām prayatadakṣiṇābhiḥ
Dativeprayatadakṣiṇāyai prayatadakṣiṇābhyām prayatadakṣiṇābhyaḥ
Ablativeprayatadakṣiṇāyāḥ prayatadakṣiṇābhyām prayatadakṣiṇābhyaḥ
Genitiveprayatadakṣiṇāyāḥ prayatadakṣiṇayoḥ prayatadakṣiṇānām
Locativeprayatadakṣiṇāyām prayatadakṣiṇayoḥ prayatadakṣiṇāsu

Adverb -prayatadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria