Declension table of ?prayatadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeprayatadakṣiṇam prayatadakṣiṇe prayatadakṣiṇāni
Vocativeprayatadakṣiṇa prayatadakṣiṇe prayatadakṣiṇāni
Accusativeprayatadakṣiṇam prayatadakṣiṇe prayatadakṣiṇāni
Instrumentalprayatadakṣiṇena prayatadakṣiṇābhyām prayatadakṣiṇaiḥ
Dativeprayatadakṣiṇāya prayatadakṣiṇābhyām prayatadakṣiṇebhyaḥ
Ablativeprayatadakṣiṇāt prayatadakṣiṇābhyām prayatadakṣiṇebhyaḥ
Genitiveprayatadakṣiṇasya prayatadakṣiṇayoḥ prayatadakṣiṇānām
Locativeprayatadakṣiṇe prayatadakṣiṇayoḥ prayatadakṣiṇeṣu

Compound prayatadakṣiṇa -

Adverb -prayatadakṣiṇam -prayatadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria