Declension table of ?prayatadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeprayatadakṣiṇaḥ prayatadakṣiṇau prayatadakṣiṇāḥ
Vocativeprayatadakṣiṇa prayatadakṣiṇau prayatadakṣiṇāḥ
Accusativeprayatadakṣiṇam prayatadakṣiṇau prayatadakṣiṇān
Instrumentalprayatadakṣiṇena prayatadakṣiṇābhyām prayatadakṣiṇaiḥ prayatadakṣiṇebhiḥ
Dativeprayatadakṣiṇāya prayatadakṣiṇābhyām prayatadakṣiṇebhyaḥ
Ablativeprayatadakṣiṇāt prayatadakṣiṇābhyām prayatadakṣiṇebhyaḥ
Genitiveprayatadakṣiṇasya prayatadakṣiṇayoḥ prayatadakṣiṇānām
Locativeprayatadakṣiṇe prayatadakṣiṇayoḥ prayatadakṣiṇeṣu

Compound prayatadakṣiṇa -

Adverb -prayatadakṣiṇam -prayatadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria